A 432-12 Siddhāntaśiromaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 432/12
Title: Siddhāntaśiromaṇi
Dimensions: 24.5 x 9.1 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2926
Remarks:


Reel No. A 432-12 Inventory No. 64691

Title Siddhāntaśiromaṇi

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing fols. are: 18, 24, 25, 12(dvitīyādhikāra) 17–26

Size 25.5 x 9.1 cm

Folios 70

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation si. śi. pū. and in the lower right-hand margin under the word rām on the verso, different foliations for different adhikāras

Scribe Gaṃgādhara

Date of Copying VS 1724 ŚS 1589

Place of Copying Pāṭalīpura

Place of Deposit NAK

Accession No. 5/2926

Manuscript Features

Excerpts

Beginning

||     || śrīgaṇeśagurugīryo namaḥ ||     ||

yatra trātum idaṃ jagajjalajinībaṃdhau samabhyudgate

dhvāṃtadhvaṃsavidhau vidhūtavi(2)nimanniśeṣadoṣoccaye ||

varttaṃte kratavaḥ śatakratumukhā d⟪i⟫īvyaṃti devā divi

(drāṅḥ) sūktimūcaṃ vyanaktu sagiraṃ gīrvā(3)ṇavaṃdyo raviḥ || 1 ||

kṛtī jayati jiṣṇujo gaṇakacakracūḍāmaṇir

jayaṃti lilitoktayaḥ prathitataṃtrasadyuktayaḥ ||

(4) varāhamihirādayaḥ samavalokya yeṣāṃ kṛtīḥ

kṛtī bhavati mādṛśo py atanutaṃtrabaṃdhe lpadhīḥ || 2 || (fol. 1v1–4)

End

tajjas taccaraṇāraviṃdayugalaprāptaḥ prasādaḥ sudhīr

mugdhodbodhakaraṃ vidagdhagaṇakaprītipradaṃ prasphuṭaṃ ||

etadva(6)ktasuyuktayuktabahalaṃ helāvagamyaṃ vidāṃ

siddhāṃtagrathanaṃ kubuddhimathanaṃ cakre kavir bhāskaraḥ || 60 ||

praśnān amūn prapaṭhato (7) gaṇakasya gola-

kaṃdollasatkarabhayuktiśataprabālaiḥ ||

praśnāṃtarārthapariciṃtanacāptasikta-

mūlāmalā(malina(40r1)tā) samupaiti vṛddhiṃ || 61 ||

ślo 484 ślo 944 ||     || (fol. 39v5–40r1)

Colophon

iti śrībhāskarīye siddhāṃtaśiromaṇau golādhyāye pra(2)śnādhyāyaḥ ||     || samāpto yaṃ golādhyāyaḥ ||     || iti śrīmaheśvaropādhyāyasutabhāskarācāryaviracitaḥ siddhāṃ(3)taśiromaṇiḥ samāptaḥ ||     || samāpto yaṃ graṃthaḥ || graṃthaślokasaṃkhyā 1500 ||     || saṃvat 1724 śake 1589 bhādra(4)padakṛṣṇāṣṭamyāṃ bhṛgau likhitam idaṃ gaṃdhādhareṇa mahārāṣṭra jñātīye(dabhikhaṃ) bhaṭṭasute svārthaṃ ca pāṭalipure ||     || (5)     ||     || śubhaṃ bhūyāt lekhakapāṭhakayor iti ||     || śrīr astu ||     || śubham astu ||     || śrīr asti ||     || śubhaṃ bhūyāt ||     || (fol. 40r1–5)

Microfilm Details

Reel No. A 432/12

Date of Filming 10-10-1972

Exposures 74

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-10-2006

Bibliography