A 432-12 Siddhāntaśiromaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 432/12
Title: Siddhāntaśiromaṇi
Dimensions: 24.5 x 9.1 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2926
Remarks:
Reel No. A 432-12 Inventory No. 64691
Title Siddhāntaśiromaṇi
Author Bhāskarācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing fols. are: 18, 24, 25, 12(dvitīyādhikāra) 17–26
Size 25.5 x 9.1 cm
Folios 70
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation si. śi. pū. and in the lower right-hand margin under the word rām on the verso, different foliations for different adhikāras
Scribe Gaṃgādhara
Date of Copying VS 1724 ŚS 1589
Place of Copying Pāṭalīpura
Place of Deposit NAK
Accession No. 5/2926
Manuscript Features
Excerpts
Beginning
|| || śrīgaṇeśagurugīryo namaḥ || ||
yatra trātum idaṃ jagajjalajinībaṃdhau samabhyudgate
dhvāṃtadhvaṃsavidhau vidhūtavi(2)nimanniśeṣadoṣoccaye ||
varttaṃte kratavaḥ śatakratumukhā d⟪i⟫īvyaṃti devā divi
(drāṅḥ) sūktimūcaṃ vyanaktu sagiraṃ gīrvā(3)ṇavaṃdyo raviḥ || 1 ||
kṛtī jayati jiṣṇujo gaṇakacakracūḍāmaṇir
jayaṃti lilitoktayaḥ prathitataṃtrasadyuktayaḥ ||
(4) varāhamihirādayaḥ samavalokya yeṣāṃ kṛtīḥ
kṛtī bhavati mādṛśo py atanutaṃtrabaṃdhe lpadhīḥ || 2 || (fol. 1v1–4)
End
tajjas taccaraṇāraviṃdayugalaprāptaḥ prasādaḥ sudhīr
mugdhodbodhakaraṃ vidagdhagaṇakaprītipradaṃ prasphuṭaṃ ||
etadva(6)ktasuyuktayuktabahalaṃ helāvagamyaṃ vidāṃ
siddhāṃtagrathanaṃ kubuddhimathanaṃ cakre kavir bhāskaraḥ || 60 ||
praśnān amūn prapaṭhato (7) gaṇakasya gola-
kaṃdollasatkarabhayuktiśataprabālaiḥ ||
praśnāṃtarārthapariciṃtanacāptasikta-
mūlāmalā(malina(40r1)tā) samupaiti vṛddhiṃ || 61 ||
ślo 484 ślo 944 || || (fol. 39v5–40r1)
Colophon
iti śrībhāskarīye siddhāṃtaśiromaṇau golādhyāye pra(2)śnādhyāyaḥ || || samāpto yaṃ golādhyāyaḥ || || iti śrīmaheśvaropādhyāyasutabhāskarācāryaviracitaḥ siddhāṃ(3)taśiromaṇiḥ samāptaḥ || || samāpto yaṃ graṃthaḥ || graṃthaślokasaṃkhyā 1500 || || saṃvat 1724 śake 1589 bhādra(4)padakṛṣṇāṣṭamyāṃ bhṛgau likhitam idaṃ gaṃdhādhareṇa mahārāṣṭra jñātīye(dabhikhaṃ) bhaṭṭasute svārthaṃ ca pāṭalipure || || (5) || || śubhaṃ bhūyāt lekhakapāṭhakayor iti || || śrīr astu || || śubham astu || || śrīr asti || || śubhaṃ bhūyāt || || (fol. 40r1–5)
Microfilm Details
Reel No. A 432/12
Date of Filming 10-10-1972
Exposures 74
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 20-10-2006
Bibliography